भीष्म कृत श्रीकृष्ण स्तुति Bhishma Krita Sri-Krishna Stuti

Bhishma Krita Sri-Krishna Stuti - भीष्म कृत श्रीकृष्ण स्तुति

भीष्म पितामह द्वारा निर्मित श्रीकृष्ण स्तुति, महाभारत के युद्ध के अंतिम चरणों में उनके द्वारा शरशय्या पर प्रस्तुत की गई एक अत्यंत पवित्र रचना है। इस स्तुति में भीष्म ने श्रीकृष्ण के अनेक दिव्य स्वरूपों, उनके असीम गुणों और उनकी लीलाओं का गान किया है। इसका पाठ भक्तों को आध्यात्मिक सुकून और श्रीकृष्ण की कृपा दिलाता है। इसे श्रद्धा और भक्ति के साथ पढ़ने पर श्रीकृष्ण की दिव्यता का साक्षात्कार होता है।

Bhishma Krita Sri-Krishna Stuti Lyrics – भीष्म कृत श्रीकृष्ण स्तुति

॥ भीष्म कृत श्रीकृष्ण स्तुति॥

|| भीष्म उवाच ||
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ १ ॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तुमेऽनवद्या ॥ २ ॥

युधि तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलङ्कृतास्ये ।

मम निशितशरैर्विभिध्यमान-त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३ ॥

सपदि सखि वचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ४ ॥

व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया यः चरणरतिः परमस्य तस्य मेऽस्तु ॥ ५ ॥

स्वनिगममपहाय मत्प्रतिज्ञा-मृतमधिकर्तुमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाच्चलद्गु-र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ६ ॥

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ७ ॥

ललितगतिविलासवल्गुहास-प्रणयनिरीक्षणकल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः ॥ ८ ॥

मुनिगणनृपवर्यसङ्कुलेऽन्तः-सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ९ ॥

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ १० ॥