श्री गणपति स्तव: Shri Ganapati Stavaha

Shri Ganapati Stavaha - श्री गणपति स्तव:

श्री गणपति स्तव एक महत्वपूर्ण स्तुति है जिसमें भगवान गणेश के विभिन्न रूपों, गुणों और महिमा का वर्णन किया गया है। यह स्तोत्र गणेश जी की महानता, उनकी कृपा, और उनके द्वारा संसार में की जाने वाली लीलाओं का विस्तार से वर्णन करता है। गणेश जी, जिन्हें विघ्नहर्ता और सिद्धिदाता के रूप में पूजा जाता है, हिन्दू धर्म में विशेष स्थान रखते हैं। इस स्तुति में भगवान गणेश को अद्वितीय, निराकार, और परब्रह्म रूप में प्रस्तुत किया गया है, जिससे भक्तों को ज्ञान, आनंद, और शक्ति प्राप्त होती है।

Shri Ganapati Stavaha Lyrics – श्री गणपति स्तव:

श्री गणपति स्तव:॥

अजं निर्विकल्पं निराहरारमेकं निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ।।१।।

गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ।।२।।

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं भजेम ।।३।।
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्र्दयाऽचिन्त्यरूपम् ।

जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नता: स्म: ।।४।।
सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन्हरंतं जगत्पालयंतम् ।

अनेकावतारं निजज्ञानहारं सदा विश्र्वरूपं गणेशं नमाम: ।।५।।
तपोयोगिनं रूद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।

अनेकागमै: स्वं जनं बोधयंतं सद सर्वरूपं गणेशं नमाम: ।।६।।
नम: स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।

मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमाम: ।।७।।
निजैरोषधीस्तर्पयंतं कराद्यै: सुरौघान्कलाभि: सुधास्त्राविणीभि: ।

दिनेशांशुसंतापहारं द्विजेश शशांकस्वरूपं गणेशं नमाम: ।।८।।
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाधारभूतम् ।

अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमाम: ।।९।।
प्रधानस्वरूपं महत्तत्त्वरूपं धराचारिरूपं दिगीशादिरूपम् ।

असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्र्वरूपं गणेशं नता: सम: ।।१०।।
त्वदीये मन: स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत ।

लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडां कथं वा लभेत ।।११।।
वयं भ्रामिता: सर्थथाऽज्ञानयोगादलब्धास्तवांहघ्रिं बहून्वर्षपूगान् ।

इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्र्वम्भराद्य ।।१२।।
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।

कृपया परयोपेतोऽभिधातुमुपचक्रमे ।।१३।।