श्री राधा कृष्ण स्तोत्र - Shri Radhakrishna Stotram

श्री राधा कृष्ण स्तोत्र Shri Radhakrishna Stotram

श्री राधा कृष्ण स्तोत्र एक अत्यंत भक्तिपूर्ण रचना है, जो राधा जी और भगवान श्रीकृष्ण के दिव्य प्रेम और आध्यात्मिक संबंध को व्यक्त करती है। यह स्तोत्र श्रद्धालुओं को आत्मिक शांति, सकारात्मक ऊर्जा और प्रेम की अनुभूति कराता है। इसके प्रत्येक शब्द में प्रेम की गहराई और भक्ति की मिठास समाई हुई है। यह स्तुति न केवल मन को शांति प्रदान करती है, बल्कि जीवन को आध्यात्मिक रूप से समृद्ध भी बनाती है। राधा-कृष्ण का यह भक्ति गीत उन सभी के लिए प्रेरणादायक है, जो भक्ति मार्ग पर अग्रसर होना चाहते हैं। आइए, इस पावन स्तोत्र के माध्यम से ईश्वर के सच्चे प्रेम को अनुभव करें।

Shri Radhakrishna Stotram Lyrics – श्री राधा कृष्ण स्तोत्र

श्री राधा कृष्ण स्तोत्र॥

वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥

राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥

राधानुगं राधिकेष्टं राधापहृतमानसम् ।
राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥

राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् ।
राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥

ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् ।
तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥

निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परमं भगवन्तं सनातनम् || ६ |

यः सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥

बीजं नानावताराणां सर्वकारणकारणम् ।
वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ।
इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥

हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् ।
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥

॥ इति श्री राधा कृष्ण स्तोत्र सम्पूर्णम् ॥

Scroll to Top