श्री वाणी प्रश्नावली स्तुति Sri Vani Prasanamala Stuti

Sri Vani Prasanamala Stuti - श्री वाणी प्रश्नावली स्तुति

श्री वाणी प्रश्नावली स्तुति एक धार्मिक अनुष्ठान है जो देवी सरस्वती की उपासना के लिए की जाती है। यह स्तुति ज्ञान, बुद्धि और कला की देवी, माँ सरस्वती के प्रति समर्पण और आदर का प्रतीक है। इसके पाठ से विद्यार्थियों और विद्वानों को अध्ययन और साहित्यिक कार्यों में सफलता मिलती है। श्री वाणी प्रश्नावली का जप करने से मन में शांति और संतोष की भावना आती है, और वाणी में मधुरता आती है। यह स्तुति विशेष रूप से वसंत पंचमी और नवरात्रि के दौरान की जाती है, जब देवी सरस्वती की पूजा का विशेष महत्व होता है।

Sri Vani Prasanamala Stuti Lyrics – श्री वाणी प्रश्नावली स्तुति

॥ श्री वाणी प्रश्नावली स्तुति॥

किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।

किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥

किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।

औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥

आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।

परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥

अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।

नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥

कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।

नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥

गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।

परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥

जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।

अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥

पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।

कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥

यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।

सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥

यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।

पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥

तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।

खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥

त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।

स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥

त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।

अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥

तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।

ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥

तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।

कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥

जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।

विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥

यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।

कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥

शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।

शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥