शिव रक्षा स्तोत्र - Shiv Raksha Stotra

शिव रक्षा स्तोत्र Shiv Raksha Stotra

शिव रक्षा स्तोत्र भगवान शिव को समर्पित एक पावन स्तुति है, जो भक्तों को नकारात्मक ऊर्जा, भय और संकटों से बचाने की शक्ति रखती है। इस दिव्य स्तोत्र का नियमित पाठ करने से मन की शुद्धि, मुश्किलों का निवारण और आत्मिक शांति प्राप्त होती है। यह वैदिक मंत्र शैव परंपरा का महत्वपूर्ण हिस्सा है, जिसे प्रार्थना, ध्यान या कठिन समय में श्रद्धा से जपा जाता है। महादेव की कृपा पाने के लिए इस स्तोत्र का पाठ करें और जीवन में सकारात्मक ऊर्जा, सुरक्षा एवं दैवीय मार्गदर्शन प्राप्त करें।

Shiv Raksha Stotra Lyrics – शिव रक्षा स्तोत्र

शिव रक्षा स्तोत्र॥

॥ विनियोग ॥

॥ श्री गणेशाय नमः ॥

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥
श्री सदाशिवो देवता || अनुष्टुप् छन्दः ॥
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

॥ स्तोत्र पाठ ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १ ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २ ॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३ ॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४ ॥

श्रीकण्थः पातु मे कण्थं स्कन्धौ विश्वधुरन्धरः ।
भूभारसंहर्ताकरौ पातु पिनाकधृक् ॥ ५ ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६ ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८ ॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९ ॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्थे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत ॥ १२ ॥

॥ इति शिव रक्षा स्तोत्र सम्पूर्णम् ॥

Scroll to Top