ध्रुव कृत भागवत स्तुति Dhruv Krit Bhagwat Stuti

Dhruv Krit Bhagwat Stuti - ध्रुव कृत भागवत स्तुति

ध्रुव कृत भागवत स्तुति भगवान विष्णु को समर्पित हैं। इसे ध्रुव ने रचा था। यह एक अद्भुत रचना है जो भगवत पुराण के चौथे स्कंध में 12 छंदों में है। इसमें भगवान विष्णु की उपासना की गई है। इस भागवत स्तुति के लाभों में शामिल हैं कि इसके द्वारा धर्मशास्त्रों का ज्ञान प्राप्त होता है, रोगों से मुक्ति मिलती है, लंबी उम्र मिलती है और सभी पापों से मुक्ति मिलती है।

Dhruv Krit Bhagwat Stuti Lyrics – ध्रुव कृत भागवत स्तुति

॥ ध्रुव कृत भागवत स्तुति॥

ध्रुव उवाच

योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥१॥

एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरूगुणया महदाधशेषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद् विभासि ॥२॥

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।

तस्यापवग्र्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥३॥

नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।

अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपि न्रणाम् ॥४॥

या निर्व्रतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।

सा ब्रह्माणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात् पततां विमानात् ॥५॥

भक्तिं मुहु: प्रवहतां त्वयि मे प्रसंगो भूयादनन्त महताममलाशयानाम् ।

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्त: ॥६॥

ते न स्मरन्त्यतितरां प्रियमीश मत्र्यं ये चान्वद: सुतसुह्र्दग्रहवित्तदारा: ।

ये त्वब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धह्रदयेषु कृतप्रसंगा: ॥७॥

तिर्यंगद्विजसरीसृपदेवदैत्यमत्र्यादिभि: परिचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाधनेकं नात: परं परम वेद्मि न यत्र वाद: ॥८॥

कल्पान्त एतदखिलं जठरेण ग्रहणन् शेते पुमान् स्वदृगनन्तसखस्तदंके ।

यन्नाभिसिन्धुरूहकाञ्चनलोकपद्मगर्भे धुमान् भगवते प्रणतोऽस्मि तस्मै ॥९॥

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: ।

यद् बुद्धयवस्थितिमखण्डितया स्वदृष्टया दृष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥१०॥

यस्मिन् विरुद्धगतयो ह्रानिशं पतन्ति विद्यादयो विविधशक्तय आनुपूव्र्यात् ।

तद् ब्रह्म विश्वभवमेकमनन्तमाधमानन्दमात्रमविकारमहं प्रपधे ॥११॥

सत्याऽऽशिषो हि भगवंस्तव पादपद्ममाशीस्तथानुभजत: पुरुषार्थमूर्ते: ।

अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥१२॥

Dhruv Krit Bhagwat ji ki Stuti Lyrics in Hindi PDF ध्रुव कृत भागवत स्तुति PDF

Dhruv Krit Bhagwat Stuti Aarti Lyrics in Hindi Image

hruv Krit Bhagwat Stuti Lyrics - ध्रुव कृत भागवत स्तुति