भागवत स्तुति Bhagwat Stuti

Bhagwat Stuti - भागवत स्तुति

भागवत स्तुति (Bhagwat Stuti) एक श्रेष्ठ और शुद्ध प्रार्थना है, जिसमें श्रीकृष्ण के स्वरूप, गुण, लीला और महिमा का वर्णन किया गया है। इस प्रार्थना को भागवत पुराण में विभिन्न भक्तों द्वारा रचा गया है, जैसे ध्रुव, वृत्रासुर, भीष्म आदि। इस प्रार्थना का पाठ करने से भक्तों को श्रीकृष्ण का आशीर्वाद, प्रेम, शांति और मुक्ति मिलती है।

Bhagwat Stuti Lyrics – भागवत स्तुति

॥ भागवत स्तुति॥

भीष्म उवाच

इति मतिरूपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभुम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं प्रक्रतिमुपेयुषि यद्भवप्रवाह: ॥१॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥२॥

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंगकृतास्ये ।

मम निशितशरैर्विभिदयमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३॥

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा ह्रतवति पार्थसखे रतिर्ममास्तु ॥४॥

व्यवहितप्रतनामुखं निरीक्ष् स्वजनवधाद्विमुखस्य दोषबुद्धया ।

कुमतिमहरदात्मविद्या यश्चरणरति: परमस्य तस्य मेऽस्तु ॥५॥

स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थ: ।

धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीय: ॥६॥

शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मदवधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ॥७॥

विजयरथकुटुंब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।

भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गता: सरुपम् ॥८॥

ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमाना: ।

कृतमनुकृतवत्य उन्मदान्धा: प्रक्रतिमगन्किल यस्य गोपवध्व: ॥९॥

मुनिगणनृपवर्यसंकुलेऽन्त: सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥१०॥

तमिममहमजं शरीरभाजां हृदि ह्रदि धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह: ॥११॥