ब्रह्मदेव कृत श्रीराम स्तुति Brahma-Deva Kruta Sri Rama Stuti

Brahma-Deva Kruta Sri Rama Stuti - ब्रह्मदेव कृत श्रीराम स्तुति

ब्रह्मदेव कृत श्रीराम स्तुति (Brahma-Deva Kruta Sri Rama Stuti) एक भक्ति गीत है, जो भगवान विष्णु के अवतार श्रीराम के गुणों और महिमा का वर्णन करता है। यह मंत्र अध्यात्म रामायण के अन्तर्गत आता है, जो महाभारत का एक उपखण्ड है। इस मंत्र को पढ़ने और सुनने से भक्तों को शांति, सुख और मुक्ति की प्राप्ति होती है।

Brahma-Deva Kruta Sri Rama Stuti Lyrics – ब्रह्मदेव कृत श्रीराम स्तुति

॥ ब्रह्मदेव कृत श्रीराम स्तुति॥

वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।

हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १ ॥

प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौघान् ।

पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥ २ ॥

मायातीतं योगविधानं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् ।

योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥ ३ ॥

भावाभावप्रत्ययहीनं भवमुख्यै-र्योगासक्तैरर्चितपादांबुजयुग्मम् ।

नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥ ४ ॥

त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलाधारी ।

भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ ५ ॥

त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।

भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ ७ ॥

को वा ज्ञातुं त्वामतिमानं गतमानं माया सक्तो माधव शक्तो मुनिमान्यम् ।

वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ ८ ॥

नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् ।

मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥ ९ ॥

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।

मं श्यामं कामितकामप्रदमीशं ध्यात्वा पातकजालैर्विगतः स्यात् ॥ १० ॥